B 512-25 Rajodarśanaśānti

Manuscript culture infobox

Filmed in: B 512/25
Title: Rajodarśanaśānti
Dimensions: 23 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6236
Remarks:


Reel No. B 512/25

Inventory No. 44145

Title Duṣṭarajodarśanaśānti

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 11.0 cm

Binding Hole(s)

Folios 6

Lines per Folio 10–11

Foliation figures in the lower right hand margin on the verso

Scribe Vīreśvara Bhaṭṭa

Date of Copying SAM 1655

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6236

Manuscript Features

On the front cover-leaf is written: || rajodarśanaṃ śāṃtī ||

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||


atha śaunakena ārttavānāṃ tu nārīṇām ity upakramya grahātithyapuraḥ saram iti prakaraṇāmnānāt ||


vināyakaṃ ca saṃpūjya grahāṃś caiva vidhānataḥ ||


karmaṇā phalam āpnoti yājñavalkyārcanagrahaśāṃtiḥ sarvakarmāṃgatvapratītāv api

yājñavalkyokter anāvaśyakāṃgatvaparatvāvagater atra pākṣikaprāptāv api śaunakapunarvacanād

āvaśyakapratīter grahayajñasya savakarmāṃgatvāt || (fol. 1v1–5)


End

tatra maṃtraḥ ||


viṣṇuyoniṃ kalpayan tu tvaṣṭārūpāṇi ‥śantu ||

jyāsiṃ caruprajāpatir dhātāgarbhaṃ dadhāntu te ||


garbhaṃ dhehi sinīvāli garbhaṃ dehi pṛthuṣṭake ||

garbhaṃ te aśvinau devāv ādhattāṃ puṣkārasrajau ||


ity uktvā striyaṃ sānadāga[c]chet || tataḥ prātaḥ kāle striyā bhartuḥ mukhāvalokanaṃ kāryaṃ ||

athavā devasya mukhaṃ paśyet || nānyeṣām iti niṣedhārthāt || ❁ || (fol. 6v2–6)


Colophon

iti śaunakoktaduṣṭarajodarśanaśāṃtiṃ prayogaḥ samāptaḥ || || śrīr astu || || śrībhavānīśaṃkarābhyāṃ

namaḥ || || ❁ || saṃvat 1655 plavaṃganāmasamvatsare dakṣiṇyaṇe pauṣyamāse śuklapakṣe tithau 1

bhaumavāsare vīreśvarabhaṭṭena lihitaṃ || || rāma || ❁ || || kṛṣṇa(!) || ❁ || || ❁ || ❁ || ❁ || ❁ || ❁ (fol. 6v6–9)

Microfilm Details

Reel No. B 512/25

Date of Filming 13-08-1973

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 20-09-2011

Bibliography